B 80-6 Śivagītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 80/6
Title: Śivagītā
Dimensions: 25.5 x 10 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1728
Acc No.: NAK 4/143
Remarks:


Reel No. B 80-6 Inventory No. 65993

Title Śivagītā

Remarks assigned to the Padmapurāṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 38r

Size 25.5 x 10.0 cm

Folios 38

Lines per Folio 7–10

Foliation figures on the verso, in the upper left-hand margin under the marginal title śivagī. and in the lower right-hand margin under the word śiva

Scribe Śrīharṣopādhyāya

Date of Copying ŚS 1728 VS 1863

Place of Deposit NAK

Accession No. 4/143

Manuscript Features

Excerpts

Beginning

śrīgaṇapataye namaḥ || || oṃ namaḥ śivyāya ||

sūta uvāca ||

athātaḥ saṃpravakṣyāmi śuddhaṃ kaivalya(2)muktidam |

anugrahān maheśasya bhavaduḥkhasya bheṣajam || 1 ||

na karmaṇām anuṣṭhānair na dānais tapa(3)sāpi vā

kaivalyaṃ labhate martyaḥ kintu jñānena kevalam || 2 ||

rāmāya daṇḍakāraṇye pāravatīpatināṃ (!) pu(4)rā ||

prāyoktā śivagītākhyā guhyād guhyatamā hi sā || 3 ||

yasyāḥ smaraṇamātreṇa nṛṇāṃ mu(5)ktir dhruvā hi sā ||

purā sanatkumārāya skandenābhihitā hi sā || 4 || (fol. 1v1–5)

End

bramhaṇaḥ karmabhir naiva varddhate naiva hīyate

na labhya pātakenaiva karmaṇā jñānavān yataḥ ||

tasmā(10)t sarvādhiko vipro jñānavān eva jāyate

jñātvā yaḥ kurute karma tasyākṣayaphalaṃ bhavet

yatphalaṃ labhate martyaḥ koṭibrā-

(38v1) mupāsituṃ ||

stuvaṃtaḥ sūtapūtraṃ te saṃtuṣṭā gautamītaṭaṃ || || (fol. 37v9–10 and 38v1)

Colophon

iti śrīpadmapurāṇe śivagītāsūpaniṣatsu bramhavi(2)dyāyāṃ yogaśāstre śivarāmasaṃvāde mokṣādhikāribhaktividhinirṇayonāma ṣoḍaśo dhyāyaḥ || 16 || || ||  (3) śrīharṣopādhyāyasya hastakauśalam iti vijānīyuḥ || śrīśāke 1728 saṃvat 1863 miti jyeṣṭhaśudi 12 śubhaṃ | (fol. 38r1–3)

Microfilm Details

Reel No. B 80/6

Date of Filming not indicated

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp.3

Catalogued by MS

Date 21-11-2006

Bibliography